2020-11-18

कार्त्तिकः-08-04,धनुः-मूला🌛🌌◢◣वृश्चिकः-विशाखा-08-03🌌🌞◢◣ऊर्जः-08-27🪐🌞

  • Indian civil date: 1942-08-27, Islamic: 1442-04-02 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►23:16; शुक्ल-पञ्चमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — मूला►10:37; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — धृतिः►12:25; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►12:12; विष्टिः►23:16; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-11:54🌞️-17:35🌇
  • 🌛चन्द्रोदयः—09:10; चन्द्रास्तमयः—20:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:38; साङ्गवः—09:03-10:28; मध्याह्नः—11:54-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:58; प्रातः-मु॰2—06:58-07:43; साङ्गवः-मु॰2—09:14-10:00; पूर्वाह्णः-मु॰2—11:31-12:16; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:04-16:49; सायाह्णः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:22; मध्यरात्रिः—22:38-01:10

  • राहुकालः—11:54-13:19; यमघण्टः—07:38-09:03; गुलिककालः—10:28-11:54

  • शूलम्—उदीची दिक् (►12:16); परिहारः–क्षीरम्

उत्सवाः

  • माधव-राव-क्षयः #२४८

माधव-राव-क्षयः #२४८

Observed on day 18 of November (gregorian) month. The event has been commemorated since it occurred in 1772 (gregorian era).
The young but bold and astute visionary, peshvA mAdhava rAv, died of tuberculosis at his favourite Ganesha Chintamani Temple, Theur. Aged 28. “And the plains of Panipat were not more fatal to the Maratha Empire than the early end of this excellent prince…”

Details