2020-11-19

कार्त्तिकः-08-05,धनुः-पूर्वाषाढा🌛🌌◢◣वृश्चिकः-विशाखा-08-04🌌🌞◢◣ऊर्जः-08-28🪐🌞

  • Indian civil date: 1942-08-28, Islamic: 1442-04-03 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►21:59; शुक्ल-षष्ठी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►09:36; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►13:42; अनूराधा►

  • 🌛+🌞योगः — शूलः►09:53; गण्डः►
  • २|🌛-🌞|करणम् — बवः►10:32; बालवः►21:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-11:54🌞️-17:35🌇
  • 🌛चन्द्रोदयः—10:06; चन्द्रास्तमयः—21:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:38; साङ्गवः—09:03-10:29; मध्याह्नः—11:54-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-06:58; प्रातः-मु॰2—06:58-07:44; साङ्गवः-मु॰2—09:15-10:00; पूर्वाह्णः-मु॰2—11:31-12:17; अपराह्णः-मु॰2—13:47-14:33; सायाह्णः-मु॰2—16:04-16:49; सायाह्णः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:22; मध्यरात्रिः—22:38-01:10

  • राहुकालः—13:19-14:44; यमघण्टः—06:13-07:38; गुलिककालः—09:03-10:29

  • शूलम्—दक्षिणा दिक् (►13:47); परिहारः–तैलम्

उत्सवाः

  • चिऱप्पुलि नायऩार् (३४) गुरुपूजै, सर्प-पूजा, देवसेना-पञ्चमी, पाण्डव-(लाभ)-पञ्चमी, सिन्धु-अन्त्य-पुष्कर-समापनम्

चिऱप्पुलि नायऩार् (३४) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

देवसेना-पञ्चमी

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

पाण्डव-(लाभ)-पञ्चमी

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vishnu’s boon to AdiSesha that humans will worship on this day

Details

सिन्धु-अन्त्य-पुष्कर-समापनम्

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to dhanuḥ rāśī, puṣkararāja resides in sindhu river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details