2020-11-20

कार्त्तिकः-08-06,मकरः-उत्तराषाढा🌛🌌◢◣वृश्चिकः-अनूराधा-08-05🌌🌞◢◣ऊर्जः-08-29🪐🌞

  • Indian civil date: 1942-08-29, Islamic: 1442-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►21:30; शुक्ल-सप्तमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:20; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — गण्डः►07:56; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►09:38; तैतिलः►21:30; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-11:54🌞️-17:35🌇
  • 🌛चन्द्रोदयः—10:58; चन्द्रास्तमयः—22:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:38; साङ्गवः—09:04-10:29; मध्याह्नः—11:54-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-06:59; प्रातः-मु॰2—06:59-07:44; साङ्गवः-मु॰2—09:15-10:00; पूर्वाह्णः-मु॰2—11:31-12:17; अपराह्णः-मु॰2—13:48-14:33; सायाह्णः-मु॰2—16:04-16:49; सायाह्णः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:23; मध्यरात्रिः—22:38-01:10

  • राहुकालः—10:29-11:54; यमघण्टः—14:44-16:10; गुलिककालः—07:38-09:04

  • शूलम्—प्रतीची दिक् (►10:46); परिहारः–गुडम्

उत्सवाः

  • खानोदर-विदारणम् #३६१, श्रवण-व्रतम्, गुरु-सङ्क्रान्तिः, भद्रा-आदि-पुष्कर-आरम्भः, स्कन्दषष्ठी-व्रतम्

भद्रा-आदि-पुष्कर-आरम्भः

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to makara rāśī, puṣkararāja resides in bhadrā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

गुरु-सङ्क्रान्तिः

Details

खानोदर-विदारणम् #३६१

Observed on day 20 of November (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1659 (gregorian era).
Afzal Khan is killed in an epic encounter. Shivaji ordered Netoji Palkar to destroy Afzal’s base at Wai the very same day & himself followed soon. https://twitter.com/Gopanarya/status/928748402245976064

Details

स्कन्दषष्ठी-व्रतम्

One of the most important vratams, alongside Krishnajanmashtami, Shivaratri etc. Must observe fast. Offer Arghyam facing South, using Curd, Akshata, Water and Flowers (dadhnākṣatodakaiḥ puṣpaiḥ) chanting the shloka below.

अस्यां हि श्रीः समायुक्तः यस्मात् स्कन्दोऽभवत् पुरा।
तस्माट्षष्ठ्यां न भुञ्जीत प्राप्नुयाद्भार्गवी सदा॥

सप्तर्षिदारज स्कन्द सेनाधिप महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details