2020-11-21

कार्त्तिकः-08-07,मकरः-श्रवणः🌛🌌◢◣वृश्चिकः-अनूराधा-08-06🌌🌞◢◣ऊर्जः-08-30🪐🌞

  • Indian civil date: 1942-08-30, Islamic: 1442-04-05 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:48; शुक्ल-अष्टमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — श्रवणः►09:50; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वृद्धिः►06:38; ध्रुवः►29:56*; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►09:33; वणिजः►21:48; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-11:54🌞️-17:35🌇
  • 🌛चन्द्रोदयः—11:44; चन्द्रास्तमयः—23:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:39; साङ्गवः—09:04-10:29; मध्याह्नः—11:54-13:19; अपराह्णः—14:45-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-06:59; प्रातः-मु॰2—06:59-07:44; साङ्गवः-मु॰2—09:15-10:01; पूर्वाह्णः-मु॰2—11:32-12:17; अपराह्णः-मु॰2—13:48-14:33; सायाह्णः-मु॰2—16:04-16:49; सायाह्णः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:23; मध्यरात्रिः—22:39-01:10

  • राहुकालः—09:04-10:29; यमघण्टः—13:19-14:45; गुलिककालः—06:14-07:39

  • शूलम्—प्राची दिक् (►09:15); परिहारः–दधि

उत्सवाः

  • सावित्र्य-कल्पादिः, षडशीति-पुण्यकालः, ऊर्ज-मासः/शरदृतुः

षडशीति-पुण्यकालः

  • 02:09→02:09

Ṣaḍaśīti Punyakala.

Details

ऊर्ज-मासः/शरदृतुः

  • →02:09

सावित्र्य-कल्पादिः

Observed on Śukla-Saptamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Kalpadi

Details