2020-11-24

कार्त्तिकः-08-10,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृश्चिकः-अनूराधा-08-09🌌🌞◢◣सहः-09-03🪐🌞

  • Indian civil date: 1942-09-03, Islamic: 1442-04-08 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►26:42*; शुक्ल-एकादशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►15:29; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►13:34; गरः►26:42*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-11:55🌞️-17:35🌇
  • 🌛चन्द्रोदयः—13:42; चन्द्रास्तमयः—02:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:40; साङ्गवः—09:05-10:30; मध्याह्नः—11:55-13:20; अपराह्णः—14:45-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:00; प्रातः-मु॰2—07:00-07:46; साङ्गवः-मु॰2—09:16-10:02; पूर्वाह्णः-मु॰2—11:32-12:18; अपराह्णः-मु॰2—13:48-14:34; सायाह्णः-मु॰2—16:04-16:50; सायाह्णः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:24; मध्यरात्रिः—22:39-01:11

  • राहुकालः—14:45-16:10; यमघण्टः—09:05-10:30; गुलिककालः—11:55-13:20

  • शूलम्—उदीची दिक् (►10:47); परिहारः–क्षीरम्

उत्सवाः

  • कंस-वधः

कंस-वधः

Observed on Śukla-Daśamī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Lord Krishna killed Kamsa on this day; most popularly celebrated in Mathura and Uttar Pradesh.

Details