2020-11-25

कार्त्तिकः-08-11,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृश्चिकः-अनूराधा-08-10🌌🌞◢◣सहः-09-04🪐🌞

  • Indian civil date: 1942-09-04, Islamic: 1442-04-09 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►29:10*; शुक्ल-द्वादशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►18:17; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वज्रम्►06:40; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►15:55; विष्टिः►29:10*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-11:55🌞️-17:35🌇
  • 🌛चन्द्रोदयः—14:19; चन्द्रास्तमयः—02:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:41; साङ्गवः—09:06-10:30; मध्याह्नः—11:55-13:20; अपराह्णः—14:45-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:01; प्रातः-मु॰2—07:01-07:46; साङ्गवः-मु॰2—09:17-10:02; पूर्वाह्णः-मु॰2—11:33-12:18; अपराह्णः-मु॰2—13:49-14:34; सायाह्णः-मु॰2—16:05-16:50; सायाह्णः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:25; मध्यरात्रिः—22:40-01:12

  • राहुकालः—11:55-13:20; यमघण्टः—07:41-09:06; गुलिककालः—10:30-11:55

  • शूलम्—उदीची दिक् (►12:18); परिहारः–क्षीरम्

उत्सवाः

  • आदि-शङ्कर मानसिक-सन्न्यास-दिनम्, भीष्म-पञ्चक-व्रत-आरम्भः, स्मार्त-उत्थान-एकादशी

आदि-शङ्कर मानसिक-सन्न्यास-दिनम्

Observed on Śukla-Ekādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). In Plava Nama year Adi Shankara obtained permission from mother and took manasika sanyasam

Details

भीष्म-पञ्चक-व्रत-आरम्भः

Observed on Śukla-Ekādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days.

Details

स्मार्त-उत्थान-एकादशी

The Shukla-paksha Ekadashi of kārttika month is known as utthāna-ekādaśī.

Details