2020-11-27

कार्त्तिकः-08-12,मेषः-अश्विनी🌛🌌◢◣वृश्चिकः-अनूराधा-08-12🌌🌞◢◣सहः-09-06🪐🌞

  • Indian civil date: 1942-09-06, Islamic: 1442-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►07:46; शुक्ल-त्रयोदशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — अश्विनी►24:20*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — व्यतीपातः►08:23; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►07:46; कौलवः►21:05; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-11:56🌞️-17:35🌇
  • 🌛चन्द्रोदयः—15:33; चन्द्रास्तमयः—04:21(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:42; साङ्गवः—09:06-10:31; मध्याह्नः—11:56-13:21; अपराह्णः—14:46-16:11; सायाह्नः—17:35-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:02; प्रातः-मु॰2—07:02-07:47; साङ्गवः-मु॰2—09:18-10:03; पूर्वाह्णः-मु॰2—11:33-12:19; अपराह्णः-मु॰2—13:49-14:34; सायाह्णः-मु॰2—16:05-16:50; सायाह्णः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:26; मध्यरात्रिः—22:40-01:12

  • राहुकालः—10:31-11:56; यमघण्टः—14:46-16:11; गुलिककालः—07:42-09:06

  • शूलम्—प्रतीची दिक् (►10:48); परिहारः–गुडम्

उत्सवाः

  • प्रदोष-व्रतम्, कैशिक-द्वादशी

कैशिक-द्वादशी

Read kaiśika purāṇam on this day. Special celebrations in Thirukurungudi Divya Desham Temple.

Details

प्रदोष-व्रतम्

Details