2020-11-30

कार्त्तिकः-08-15,वृषभः-रोहिणी🌛🌌◢◣वृश्चिकः-अनूराधा-08-15🌌🌞◢◣सहः-09-09🪐🌞

  • Indian civil date: 1942-09-09, Islamic: 1442-04-14 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►14:59; कृष्ण-प्रथमा►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — शिवः►10:40; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►14:59; बालवः►27:58*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-11:57🌞️-17:36🌇
  • 🌛चन्द्रोदयः—17:41; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:43; साङ्गवः—09:08-10:32; मध्याह्नः—11:57-13:22; अपराह्णः—14:47-16:11; सायाह्नः—17:36-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:19-10:04; पूर्वाह्णः-मु॰2—11:35-12:20; अपराह्णः-मु॰2—13:50-14:35; सायाह्णः-मु॰2—16:06-16:51; सायाह्णः-मु॰3—16:51-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:41-01:14

  • राहुकालः—07:43-09:08; यमघण्टः—10:32-11:57; गुलिककालः—13:22-14:47

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-समापनम्, कार्त्तिक-पूर्णिमा-स्नानम्, भीष्म-पञ्चक-व्रत-समापनम्, चातुर्मास्यव्रत-समापनम्, पूर्णिमा-व्रतम्, नवम-अपरपक्ष-आरम्भः, कृत्तिका-सोमवासरः, पार्वणव्रतम् पूर्णिमायाम्

आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details

भीष्म-पञ्चक-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days.

Details

चातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Last three days of kārttika-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam etc.

Details

  • References
    • skAnda mahApurANe vaiSNavakhaNDE SaDtriMzO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals

कार्त्तिक-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇôdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details

कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details

नवम-अपरपक्ष-आरम्भः

Observed on Kṛṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

पार्वणव्रतम् पूर्णिमायाम्

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details