2020-12-02

कार्त्तिकः-08-17,मिथुनम्-मृगशीर्षम्🌛🌌◢◣वृश्चिकः-अनूराधा-08-17🌌🌞◢◣सहः-09-11🪐🌞

  • Indian civil date: 1942-09-11, Islamic: 1442-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►18:22; कृष्ण-तृतीया►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►10:35; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►18:05; ज्येष्ठा►

  • 🌛+🌞योगः — साध्यः►11:09; शुभः►
  • २|🌛-🌞|करणम् — गरः►18:22; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-11:58🌞️-17:36🌇
  • 🌛चन्द्रास्तमयः—07:43; चन्द्रोदयः—19:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:44; साङ्गवः—09:09-10:33; मध्याह्नः—11:58-13:22; अपराह्णः—14:47-16:12; सायाह्नः—17:36-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:20-10:05; पूर्वाह्णः-मु॰2—11:35-12:20; अपराह्णः-मु॰2—13:51-14:36; सायाह्णः-मु॰2—16:06-16:51; सायाह्णः-मु॰3—16:51-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:42-01:14

  • राहुकालः—11:58-13:22; यमघण्टः—07:44-09:09; गुलिककालः—10:33-11:58

  • शूलम्—उदीची दिक् (►12:20); परिहारः–क्षीरम्