2020-12-03

कार्त्तिकः-08-18,मिथुनम्-आर्द्रा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-18🌌🌞◢◣सहः-09-12🪐🌞

  • Indian civil date: 1942-09-12, Islamic: 1442-04-17 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►19:27; कृष्ण-चतुर्थी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — आर्द्रा►12:18; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शुभः►10:57; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►06:58; विष्टिः►19:27; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-11:58🌞️-17:37🌇
  • 🌛चन्द्रास्तमयः—08:34; चन्द्रोदयः—20:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:44; साङ्गवः—09:09-10:34; मध्याह्नः—11:58-13:23; अपराह्णः—14:47-16:12; सायाह्नः—17:37-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:05; प्रातः-मु॰2—07:05-07:50; साङ्गवः-मु॰2—09:20-10:05; पूर्वाह्णः-मु॰2—11:36-12:21; अपराह्णः-मु॰2—13:51-14:36; सायाह्णः-मु॰2—16:06-16:51; सायाह्णः-मु॰3—16:51-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:29; मध्यरात्रिः—22:42-01:15

  • राहुकालः—13:23-14:47; यमघण्टः—06:20-07:44; गुलिककालः—09:09-10:34

  • शूलम्—दक्षिणा दिक् (►13:51); परिहारः–तैलम्

उत्सवाः

  • अफ़्ज़ल्-खान-वधात् १३ दिनम् #३६१, सौभाग्य-सुन्दरी-व्रतम्, काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५२, गणाधिप-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

अफ़्ज़ल्-खान-वधात् १३ दिनम् #३६१

Observed on day 3 of December (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1659 (gregorian era).
Day 13 (after Afzal’s death): Supe, Tambe, Pali, Nerle, Kameri, Visapur, Save Uran, Koley are all taken.

Details

गणाधिप-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as gaṇādhipa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५२

Observed on Kṛṣṇa-Tṛtīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3170 (kali era).
Kṛpāśaṅkara, son of Ātmasomayāji in Andhra in the lineage of Garga, with the name Gaṅgayya before initiation established six religions of worship in worshipping Śiva, Hari, Skanda and others away from Tantrik practices and establishing everywhere the non-dualism enunciated in the Vedas, drove away the notion of dualism. Kṛpāśaṅkara established Śrī Viśvarūpa at Śṛṅgeri under the directions of Śrī Kaivalya Munīndra and formulated precepts; having adorned Ācārya Pīṭha for forty-one years, he departed in the direction of Kubera, viz. North and attained siddhi at Vindhyas. The mighty omniscient (Kṛpāśaṅkara), the One without a second, attained the supreme non-dual state of the Ultimate known as parāpara which is full of Supreme Bliss on the third day of the dark fortnight in the month of Kārtika in the year Vibhava.

आन्ध्रेष्वात्मणसोमयाजितनयो गर्गान्वयो गङ्गया-
भिख्यः ख्यापितषण्मतः शिवहरिस्कन्दादिसेवाध्वनि।
तन्त्राचारविदूरमेव परितो वेदैकमार्गोदितं
संस्थाप्याद्वयम् अप्यधाद् द्वयकथादूरं कृपाशङ्करः॥१७॥
श्रीकैवल्यमुनीन्द्रशासनवशात् श्रीविश्वरूपाभिधं शृङ्गेर्यां निहितं विधाय नियमान् लोके व्यवस्थाप्य च।
चत्वारिंशतम् एकयुक्तम् अभिमण्ड्याचार्यपीठीं दिशं प्रस्थायैडविडस्य सिद्धिमभजद्विन्ध्ये कृपाशङ्करः॥१८॥
विभवे विभुरूर्जितः परोर्जे परमापानुतृतीयम् अद्वितीयः।
परमं पदम् आत्मनीनमेकं परमानन्दमयं परापराख्यम्॥१९॥
—पुण्यश्लोकमञ्जरी

Details

सौभाग्य-सुन्दरी-व्रतम्

Observed on Kṛṣṇa-Tṛtīyā tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details