2020-12-04

कार्त्तिकः-08-19,मिथुनम्-पुनर्वसुः🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-19🌌🌞◢◣सहः-09-13🪐🌞

  • Indian civil date: 1942-09-13, Islamic: 1442-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►20:04; कृष्ण-पञ्चमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:36; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शुक्लः►10:24; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►07:49; बालवः►20:04; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-11:59🌞️-17:37🌇
  • 🌛चन्द्रास्तमयः—09:24; चन्द्रोदयः—21:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:45; साङ्गवः—09:10-10:34; मध्याह्नः—11:59-13:23; अपराह्णः—14:48-16:12; सायाह्नः—17:37-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:51; साङ्गवः-मु॰2—09:21-10:06; पूर्वाह्णः-मु॰2—11:36-12:21; अपराह्णः-मु॰2—13:51-14:36; सायाह्णः-मु॰2—16:07-16:52; सायाह्णः-मु॰3—16:52-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:30; मध्यरात्रिः—22:43-01:15

  • राहुकालः—10:34-11:59; यमघण्टः—14:48-16:12; गुलिककालः—07:45-09:10

  • शूलम्—प्रतीची दिक् (►10:51); परिहारः–गुडम्