2020-12-06

कार्त्तिकः-08-21,कर्कटः-आश्रेषा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-21🌌🌞◢◣सहः-09-15🪐🌞

  • Indian civil date: 1942-09-15, Islamic: 1442-04-20 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►19:45; कृष्ण-सप्तमी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — आश्रेषा►14:43; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — इन्द्रः►08:09; वैधृतिः►
  • २|🌛-🌞|करणम् — गरः►08:02; वणिजः►19:45; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-11:59🌞️-17:37🌇
  • 🌛चन्द्रास्तमयः—10:58; चन्द्रोदयः—22:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:46; साङ्गवः—09:11-10:35; मध्याह्नः—11:59-13:24; अपराह्णः—14:48-16:13; सायाह्नः—17:37-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:22-10:07; पूर्वाह्णः-मु॰2—11:37-12:22; अपराह्णः-मु॰2—13:52-14:37; सायाह्णः-मु॰2—16:07-16:52; सायाह्णः-मु॰3—16:52-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:31; मध्यरात्रिः—22:43-01:16

  • राहुकालः—16:13-17:37; यमघण्टः—11:59-13:24; गुलिककालः—14:48-16:13

  • शूलम्—प्रतीची दिक् (►10:52); परिहारः–गुडम्

उत्सवाः

  • बाबर-राक्षसालय-नाशः #२८, वैधृति-श्राद्धम्, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

बाबर-राक्षसालय-नाशः #२८

Observed on day 6 of December (gregorian) month. The event has been commemorated since it occurred in 1992 (gregorian era).

Details

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details