2020-12-07

कार्त्तिकः-08-22,सिंहः-मघा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-22🌌🌞◢◣सहः-09-16🪐🌞

  • Indian civil date: 1942-09-16, Islamic: 1442-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►18:47; कृष्ण-अष्टमी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — मघा►14:30; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — वैधृतिः►06:24; विष्कम्भः►28:13*; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►07:20; बवः►18:47; बालवः►30:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:00🌞️-17:38🌇
  • 🌛चन्द्रास्तमयः—11:42; चन्द्रोदयः—23:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:47; साङ्गवः—09:11-10:35; मध्याह्नः—12:00-13:24; अपराह्णः—14:49-16:13; सायाह्नः—17:38-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:22-10:07; पूर्वाह्णः-मु॰2—11:37-12:22; अपराह्णः-मु॰2—13:53-14:38; सायाह्णः-मु॰2—16:08-16:53; सायाह्णः-मु॰3—16:53-17:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:31; मध्यरात्रिः—22:44-01:17

  • राहुकालः—07:47-09:11; यमघण्टः—10:35-12:00; गुलिककालः—13:24-14:49

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

उत्सवाः

  • कृत्तिका-सोमवासरः

कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details