2020-12-09

कार्त्तिकः-08-24,कन्या-उत्तरफल्गुनी🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-24🌌🌞◢◣सहः-09-18🪐🌞

  • Indian civil date: 1942-09-18, Islamic: 1442-04-23 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►15:17; कृष्ण-दशमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►12:30; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — आयुष्मान्►22:39; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►15:17; वणिजः►26:07*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:01🌞️-17:38🌇
  • 🌛चन्द्रास्तमयः—13:09; चन्द्रोदयः—01:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:12-10:36; मध्याह्नः—12:01-13:25; अपराह्णः—14:50-16:14; सायाह्नः—17:38-19:14
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:53; साङ्गवः-मु॰2—09:23-10:08; पूर्वाह्णः-मु॰2—11:38-12:23; अपराह्णः-मु॰2—13:53-14:38; सायाह्णः-मु॰2—16:08-16:53; सायाह्णः-मु॰3—16:53-17:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:32; मध्यरात्रिः—22:45-01:18

  • राहुकालः—12:01-13:25; यमघण्टः—07:48-09:12; गुलिककालः—10:36-12:01

  • शूलम्—उदीची दिक् (►12:23); परिहारः–क्षीरम्

उत्सवाः

  • मॆय्प्पॊरुळ् नायऩार् (४) गुरुपूजै, काञ्ची २८ जगद्गुरु श्री-महादेवेन्द्र सरस्वती १ आराधना #१४२०

काञ्ची २८ जगद्गुरु श्री-महादेवेन्द्र सरस्वती १ आराधना #१४२०

Observed on Kṛṣṇa-Daśamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3702 (kali era).
Son of Bhānumiśra of Bhadrācala, Śeṣanārya (before initiation), He (Bhadrācala Mahādeva), having adorned/decorated the seat of the Ādiguru, attained that Supreme state attainable by/to the great saints who were adepts in subduing senses, on the tenth day of the black fortnight in the year Raudrī. He also attained beatitude in Kāñci. His preceptorship was for twenty-four years.

भद्राचलाभिजनभानुसुतः स शेषणार्योऽभिमण्ड्य पदम् आदिमदेशिकस्य।
रौद्रिण्यनूर्जदशमि प्रशमीन्द्रगम्यं प्रापत् पदं प्रणिहितेः परमामृताख्यम्॥५७॥
—पुण्यश्लोकमञ्जरी

Details

मॆय्प्पॊरुळ् नायऩार् (४) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details