2020-12-10

कार्त्तिकः-08-25,कन्या-हस्तः🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-25🌌🌞◢◣सहः-09-19🪐🌞

  • Indian civil date: 1942-09-19, Islamic: 1442-04-24 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►12:51; कृष्ण-एकादशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — हस्तः►10:49; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — सौभाग्यः►19:21; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►12:51; बवः►23:30; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:01🌞️-17:39🌇
  • 🌛चन्द्रास्तमयः—13:55; चन्द्रोदयः—02:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:48; साङ्गवः—09:13-10:37; मध्याह्नः—12:01-13:26; अपराह्णः—14:50-16:14; सायाह्नः—17:39-19:14
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:39-12:24; अपराह्णः-मु॰2—13:54-14:39; सायाह्णः-मु॰2—16:09-16:54; सायाह्णः-मु॰3—16:54-17:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:45-01:18

  • राहुकालः—13:26-14:50; यमघण्टः—06:24-07:48; गुलिककालः—09:13-10:37

  • शूलम्—दक्षिणा दिक् (►13:54); परिहारः–तैलम्

उत्सवाः

  • आऩाय नायऩार् (१३) गुरुपूजै

आऩाय नायऩार् (१३) गुरुपूजै

Observed on Hastaḥ nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details