2020-12-11

कार्त्तिकः-08-26,तुला-चित्रा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-26🌌🌞◢◣सहः-09-20🪐🌞

  • Indian civil date: 1942-09-20, Islamic: 1442-04-25 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►10:04; कृष्ण-द्वादशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — चित्रा►08:46; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शोभनः►15:46; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►10:04; कौलवः►20:34; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:02🌞️-17:39🌇
  • 🌛चन्द्रास्तमयः—14:43; चन्द्रोदयः—03:39(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:13-10:37; मध्याह्नः—12:02-13:26; अपराह्णः—14:50-16:15; सायाह्नः—17:39-19:15
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:39-12:24; अपराह्णः-मु॰2—13:54-14:39; सायाह्णः-मु॰2—16:09-16:54; सायाह्णः-मु॰3—16:54-17:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:45-01:19

  • राहुकालः—10:37-12:02; यमघण्टः—14:50-16:15; गुलिककालः—07:49-09:13

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्

उत्सवाः

  • सर्व-उत्पन्ना-एकादशी, हरिवासरः

हरिवासरः

  • →15:20

सर्व-उत्पन्ना-एकादशी

The Krishna-paksha Ekadashi of kārttika month is known as utpannā-ekādaśī.

Details