2020-12-12

कार्त्तिकः-08-27,तुला-स्वाती🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-27🌌🌞◢◣सहः-09-21🪐🌞

  • Indian civil date: 1942-09-21, Islamic: 1442-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►07:02; कृष्ण-त्रयोदशी►27:53*; कृष्ण-चतुर्दशी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — स्वाती►06:28; विशाखा►28:02*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — अतिगण्डः►12:02; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►07:02; गरः►17:28; वणिजः►27:53*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:02🌞️-17:40🌇
  • 🌛चन्द्रास्तमयः—15:34; चन्द्रोदयः—04:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:49; साङ्गवः—09:14-10:38; मध्याह्नः—12:02-13:27; अपराह्णः—14:51-16:15; सायाह्नः—17:40-19:15
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:40-12:25; अपराह्णः-मु॰2—13:55-14:40; सायाह्णः-मु॰2—16:10-16:55; सायाह्णः-मु॰3—16:55-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:46-01:19

  • राहुकालः—09:14-10:38; यमघण्टः—13:27-14:51; गुलिककालः—06:25-07:49

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि

उत्सवाः

  • शनि-प्रदोष-व्रतम्

शनि-प्रदोष-व्रतम्

Details