2020-12-14

कार्त्तिकः-08-30,वृश्चिकः-ज्येष्ठा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-29🌌🌞◢◣सहः-09-23🪐🌞

  • Indian civil date: 1942-09-23, Islamic: 1442-04-28 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►21:46; शुक्ल-प्रथमा►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:23; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शूलः►24:48*; गण्डः►
  • २|🌛-🌞|करणम् — चतुष्पात्►11:13; नाग►21:46; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:03🌞️-17:40🌇
  • 🌛चन्द्रास्तमयः—17:30; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:50; साङ्गवः—09:15-10:39; मध्याह्नः—12:03-13:27; अपराह्णः—14:52-16:16; सायाह्नः—17:40-19:16
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:56-14:41; सायाह्णः-मु॰2—16:10-16:55; सायाह्णः-मु॰3—16:55-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:47-01:20

  • राहुकालः—07:50-09:15; यमघण्टः—10:39-12:03; गुलिककालः—13:27-14:52

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कार्त्तिक-स्नानपूर्तिः, तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्, कार्त्तिक-अमावास्या (अलभ्यम्–पुष्कला), सोमवती अमावास्या, कृत्तिका-सोमवासरः, पार्वणव्रतम् अमावास्यायाम्, नवम-अपरपक्ष-समापनम्

आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details

कार्त्तिक-अमावास्या (अलभ्यम्–पुष्कला)

Details

कार्त्तिक-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details

नवम-अपरपक्ष-समापनम्

Details

पार्वणव्रतम् अमावास्यायाम्

Details

सोमवती अमावास्या

amāvāsyā on a Monday is as sacred as a solar eclipse. Particularly good for performing pradakshinam of Pippala tree.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः॥
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम्।
शत्रूनाम् च समुत्पन्नम् अश्वत्थ शमयस्व मे॥

Details

तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha). Thiruvisanallur Sridhara Aiyyaval brought Ganga to his house well on this day! See also http://www.sriayyaval.org/ .

ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितम्
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यम्
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम्॥

Details