2020-12-15

मार्गशीर्षः-09-01,धनुः-मूला🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-30🌌🌞◢◣सहः-09-24🪐🌞

  • Indian civil date: 1942-09-24, Islamic: 1442-04-29 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►19:06; शुक्ल-द्वितीया►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — मूला►21:28; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►21:05; मूला►

  • 🌛+🌞योगः — गण्डः►21:27; वृद्धिः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►08:23; बवः►19:06; बालवः►29:56*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:04🌞️-17:41🌇
  • 🌛चन्द्रोदयः—06:49; चन्द्रास्तमयः—18:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:51; साङ्गवः—09:15-10:39; मध्याह्नः—12:04-13:28; अपराह्णः—14:52-16:16; सायाह्नः—17:41-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:56-14:41; सायाह्णः-मु॰2—16:11-16:56; सायाह्णः-मु॰3—16:56-17:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:47-01:21

  • राहुकालः—14:52-16:16; यमघण्टः—09:15-10:39; गुलिककालः—12:04-13:28

  • शूलम्—उदीची दिक् (►10:56); परिहारः–क्षीरम्

उत्सवाः

  • मूर्क्ख नायऩार् (३१) गुरुपूजै, वनदुर्गानवरात्र-आरम्भः, काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६३६, दर्शेष्टिः, स्थालीपाकः, धनूरवि-सङ्क्रमण-षडशीति-पुण्यकालः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

धनूरवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 21:05→21:05

काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६३६

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3486 (kali era).
The austere preceptor Surendra after defeating boldly in debate the materialist Durdhivi and his companion Jīva, being honoured by King Surendra in his Court merged in his original state. Preceptor Surendra, a Maharashtrian, revered by all as Mādhura, resorted to asceticism, an adept in Yogic practices, governed the Maṭha for only ten years and reached his abode on the first day of the bright fortnight in the month of Mārgaśīrṣa of the Tāraṇa year in the Kali era 3486.

दुर्दीदिविं समभिभूय तथाऽस्य साह्यासक्तं च जीवम् अपवार्य सधैर्यम् उक्त्या।
सम्पूजितः सदसि राजसुरेन्द्रमुख्यैः योगी सुरेन्द्रनियमी युयुजे पदे स्वे॥३९॥
महाराष्ट्रः सर्वैरपि च विनुतो माथुर इति प्रपन्नः सन्न्यासं रस-वसु-जलध्यग्निषु (३४८६) कलेः।
दशैवाध्युष्याब्दान् अधिमठम् अयं योगितिलकः सुरेन्द्रः स्वं मार्गे प्रतिपदि सिते प्राप निलयम्॥४०॥
—पुण्यश्लोकमञ्जरी

Details

मूर्क्ख नायऩार् (३१) गुरुपूजै

Observed on Mūlā nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

वनदुर्गानवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details