2020-12-16

मार्गशीर्षः-09-02,धनुः-पूर्वाषाढा🌛🌌◢◣धनुः-मूला-09-01🌌🌞◢◣सहः-09-25🪐🌞

  • Indian civil date: 1942-09-25, Islamic: 1442-05-01 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►16:54; शुक्ल-तृतीया►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►20:02; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — वृद्धिः►18:28; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►16:54; तैतिलः►28:01*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:04🌞️-17:41🌇
  • 🌛चन्द्रोदयः—07:49; चन्द्रास्तमयः—19:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:51; साङ्गवः—09:16-10:40; मध्याह्नः—12:04-13:28; अपराह्णः—14:53-16:17; सायाह्नः—17:41-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:56-14:41; सायाह्णः-मु॰2—16:11-16:56; सायाह्णः-मु॰3—16:56-17:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:48-01:21

  • राहुकालः—12:04-13:28; यमघण्टः—07:51-09:16; गुलिककालः—10:40-12:04

  • शूलम्—उदीची दिक् (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • पाकिस्तान-पूर्व-पक्ष-कर्तनम् #४९, तिन्त्रिणी-गौरी-व्रतम्, चन्द्र-दर्शनम्, कुचेल-दिनम्

चन्द्र-दर्शनम्

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

कुचेल-दिनम्

Celebrated especially in Kerala/Guruvayur. Commemorates the incident of Kuchela visiting Lord Krishna. Offer naivedyam of pṛthukam.

Details

पाकिस्तान-पूर्व-पक्ष-कर्तनम् #४९

Observed on day 16 of December (gregorian) month. The event has been commemorated since it occurred in 1971 (gregorian era).
Genocidal Pakistan Islamic Republic army (93,000 - mostly eastern command soldiers) surrendered to Indian forces at DhAka.

Details

तिन्त्रिणी-गौरी-व्रतम्

Observed on Śukla-Dvitīyā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details