2020-12-17

मार्गशीर्षः-09-03,मकरः-उत्तराषाढा🌛🌌◢◣धनुः-मूला-09-02🌌🌞◢◣सहः-09-26🪐🌞

  • Indian civil date: 1942-09-26, Islamic: 1442-05-02 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:18; शुक्ल-चतुर्थी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►19:11; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — ध्रुवः►15:59; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►15:18; वणिजः►26:45*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:05🌞️-17:42🌇
  • 🌛चन्द्रोदयः—08:45; चन्द्रास्तमयः—20:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:52; साङ्गवः—09:16-10:40; मध्याह्नः—12:05-13:29; अपराह्णः—14:53-16:17; सायाह्नः—17:42-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:57; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:57-14:42; सायाह्णः-मु॰2—16:12-16:57; सायाह्णः-मु॰3—16:57-17:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:48-01:22

  • राहुकालः—13:29-14:53; यमघण्टः—06:28-07:52; गुलिककालः—09:16-10:40

  • शूलम्—दक्षिणा दिक् (►13:57); परिहारः–तैलम्