2020-12-18

मार्गशीर्षः-09-04,मकरः-श्रवणः🌛🌌◢◣धनुः-मूला-09-03🌌🌞◢◣सहः-09-27🪐🌞

  • Indian civil date: 1942-09-27, Islamic: 1442-05-03 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►14:23; शुक्ल-पञ्चमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — श्रवणः►19:01; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — व्याघातः►14:02; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►14:23; बवः►26:13*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:05🌞️-17:42🌇
  • 🌛चन्द्रोदयः—09:35; चन्द्रास्तमयः—21:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:52; साङ्गवः—09:17-10:41; मध्याह्नः—12:05-13:29; अपराह्णः—14:54-16:18; सायाह्नः—17:42-19:18
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:57-14:42; सायाह्णः-मु॰2—16:12-16:57; सायाह्णः-मु॰3—16:57-17:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:49-01:22

  • राहुकालः—10:41-12:05; यमघण्टः—14:54-16:18; गुलिककालः—07:52-09:17

  • शूलम्—प्रतीची दिक् (►10:58); परिहारः–गुडम्

उत्सवाः

  • श्रवण-व्रतम्, बदरी-गौरी-व्रतम्

बदरी-गौरी-व्रतम्

Observed on Śukla-Caturthī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details