2020-12-19

मार्गशीर्षः-09-05,मकरः-श्रविष्ठा🌛🌌◢◣धनुः-मूला-09-04🌌🌞◢◣सहः-09-28🪐🌞

  • Indian civil date: 1942-09-28, Islamic: 1442-05-04 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►14:14; शुक्ल-षष्ठी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►19:37; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — हर्षणः►12:42; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►14:14; कौलवः►26:28*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:06🌞️-17:43🌇
  • 🌛चन्द्रोदयः—10:20; चन्द्रास्तमयः—22:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:53; साङ्गवः—09:17-10:41; मध्याह्नः—12:06-13:30; अपराह्णः—14:54-16:18; सायाह्नः—17:43-19:18
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:58; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:58-14:43; सायाह्णः-मु॰2—16:13-16:58; सायाह्णः-मु॰3—16:58-17:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:38; मध्यरात्रिः—22:49-01:23

  • राहुकालः—09:17-10:41; यमघण्टः—13:30-14:54; गुलिककालः—06:29-07:53

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि

उत्सवाः

  • गोवा-मोक्षः #५९

गोवा-मोक्षः #५९

Observed on day 19 of December (gregorian) month. The event has been commemorated since it occurred in 1961 (gregorian era).
Goa, much traumatized by missionaries (including the evil Jesuit Francis Xavier), inquisition and racist misrule, finally freed from Portuguese.

Details