2020-12-20

मार्गशीर्षः-09-06,कुम्भः-शतभिषक्🌛🌌◢◣धनुः-मूला-09-05🌌🌞◢◣सहः-09-29🪐🌞

  • Indian civil date: 1942-09-29, Islamic: 1442-05-05 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►14:53; शुक्ल-सप्तमी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — शतभिषक्►20:59; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — वज्रम्►11:57; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►14:53; गरः►27:29*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:06🌞️-17:43🌇
  • 🌛चन्द्रोदयः—11:01; चन्द्रास्तमयः—23:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:53; साङ्गवः—09:18-10:42; मध्याह्नः—12:06-13:30; अपराह्णः—14:55-16:19; सायाह्नः—17:43-19:19
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—13:58-14:43; सायाह्णः-मु॰2—16:13-16:58; सायाह्णः-मु॰3—16:58-17:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:50-01:23

  • राहुकालः—16:19-17:43; यमघण्टः—12:06-13:30; गुलिककालः—14:55-16:19

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • गोविन्द-पन्त-हत्या #२६०, मार्गशीर्ष-शिवलिङ्ग-षष्ठी, काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३४९, मित्र-सप्तमी, सुब्रह्मण्य-षष्ठी-व्रतम्

गोविन्द-पन्त-हत्या #२६०

Observed on day 20 of December (gregorian) month. The event has been commemorated since it occurred in 1760 (gregorian era).
On this day, in the lead up to Panipat, the Marathas suffer a major setback as their veteran revenue collector Govind Pant, who was in charge of an extremely critical & strategic role, is killed in an overwhelming attack led by Atai Khan, the Durrani Wazir’s nephew.

Details

काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३४९

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3773 (kali era).
Son of Kaṇṇūśaṅkara, the clever Padmanābha by ame, though intent on practising Lambika Yoga, this preceptor Cidānandaghanendra adhering to the injunctions of the Master, remained in the seat of Kāmakoṭi that bestows all desired things to those who resort to, fed innumerable devotees every day. He, the adept in Yoga reinstating compassionately the Kannada prince who lost kith and kin in his own kingdom through his (the prince’s) conqueror, He (Cidānandaghanendra) remained as preceptor only for four years sustaining on dry leaves. This preceptor reached his Ultimate abode which is devoid of all grief, delusion etc. on the sixty day of bright fortnight in the month of Mārgaśīrṣa of the year Prajotpati.

अण्णु(कण्व)शङ्करनन्दनः पटुपद्मनाभसमाह्वयो
लम्बिकापथतत्परोऽप्यवलम्ब्य सद्गुरुशासनम्।
कामकोटिपदे स्थितः श्रितकामकोटिफलप्रदे
नित्यदत्तसहस्रभक्तम् अभूद् इदंपदभागसौ॥६१॥
सकरुणम् अपबन्धुं कन्नडेशीकुमारं पुनरपि निजराज्ये स्थापयंस्तद्विजेत्रा।
अतिलघुतनुवृत्तिर्जीर्णपर्णात् स योगी पदमनु चतुरोऽब्दानेव देवोऽध्यवात्सीत्॥६२॥
प्रजोत्पत्तौ मार्गशीर्षे सितषष्ठ्याम् अगाद् असौ।
पदं स्वं परमं सर्वशोकमोहविवर्जितम्॥६३॥
—पुण्यश्लोकमञ्जरी

Details

मार्गशीर्ष-शिवलिङ्ग-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Have darshan of Shivalingam today; removes Shivapachara doshas in the family.

मार्गशीर्षेऽमले पक्षे षष्ठ्यां वारेंऽशुमालिनः।
शततारागते चन्द्रे लिङ्गं स्याद्दृष्टिगोचरम्।

Details

मित्र-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha). Birth of Surya to Aditya-Kashyapa on this day.

अदित्यां कश्यपाज्जज्ञे मित्रो नाम दिवाकरः।
सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी॥

Details

सुब्रह्मण्य-षष्ठी-व्रतम्

Also known as champā/champaka ṣaṣṭhī

सेनाविदारक स्कन्द महासेन महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

Details