2020-12-21

मार्गशीर्षः-09-07,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣धनुः-मूला-09-06🌌🌞◢◣सहस्यः-10-01🪐🌞

  • Indian civil date: 1942-09-30, Islamic: 1442-05-06 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►16:15; शुक्ल-अष्टमी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►23:00; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — सिद्धिः►11:47; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजः►16:15; विष्टिः►29:11*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:07🌞️-17:44🌇
  • 🌛चन्द्रोदयः—11:40; चन्द्रास्तमयः—23:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:54; साङ्गवः—09:18-10:42; मध्याह्नः—12:07-13:31; अपराह्णः—14:55-16:19; सायाह्नः—17:44-19:19
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—13:59-14:44; सायाह्णः-मु॰2—16:14-16:59; सायाह्णः-मु॰3—16:59-17:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:39; मध्यरात्रिः—22:50-01:24

  • राहुकालः—07:54-09:18; यमघण्टः—10:42-12:07; गुलिककालः—13:31-14:55

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • उत्तरायणारम्भः, नन्दा-सप्तमी, काञ्ची ५ जगद्गुरु श्री-ज्ञानानन्देन्द्र सरस्वती आराधना #२२२५, उत्तरायण-पुण्यकालः, सहो-मासः/दक्षिणायनम्, महाधनुर्व्यतीपात-श्राद्धम्

काञ्ची ५ जगद्गुरु श्री-ज्ञानानन्देन्द्र सरस्वती आराधना #२२२५

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 2897 (kali era).
Born of a brahmin called Nāgeśa in the village called Maṅgala of the Chola country, the erudite saint well-known as Śrī Jñānottama, foremost among logicians, having adorned the Pīṭha of preceptors for sixty-three years, attained salvation/siddhi on the seventh day of the bright fortnight in the month of Mārgaśīrṣa of the year Manmatha.

जातो मङ्गलनाम्नि चोलविषये नागेशसंज्ञाद् द्विजाच्छ्रीज्ञानोत्तम इत्यवाप्तबिरुदो यस्तार्किकाग्रेसरः।
ज्ञानानन्दमुनिस्त्रिषष्टिशरदः सम्मण्ड्य पीठीं गुरोः सिद्धिं मन्मथमार्गशीर्षसितसप्तम्याम् अवापत्सुधीः॥१२॥
—पुण्यश्लोकमञ्जरी

Details

महाधनुर्व्यतीपात-श्राद्धम्

नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

  • References
    • Bhavishyottara Puranam
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals

सहो-मासः/दक्षिणायनम्

  • →15:32

उत्तरायणारम्भः

Observed on day 1 of Sahasyaḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Winter solstice.

Details

उत्तरायण-पुण्यकालः

  • 15:32→23:32

Uttarāyaṇa Punyakala.

Details