2020-12-24

मार्गशीर्षः-09-10,मेषः-अश्विनी🌛🌌◢◣धनुः-मूला-09-09🌌🌞◢◣सहस्यः-10-04🪐🌞

  • Indian civil date: 1942-10-03, Islamic: 1442-05-09 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►23:17; शुक्ल-एकादशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — परिघः►13:36; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►09:58; गरः►23:17; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:08🌞️-17:45🌇
  • 🌛चन्द्रोदयः—13:31; चन्द्रास्तमयः—02:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:55; साङ्गवः—09:20-10:44; मध्याह्नः—12:08-13:32; अपराह्णः—14:57-16:21; सायाह्नः—17:45-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:00-14:45; सायाह्णः-मु॰2—16:15-17:00; सायाह्णः-मु॰3—17:00-17:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:52-01:25

  • राहुकालः—13:32-14:57; यमघण्टः—06:31-07:55; गुलिककालः—09:20-10:44

  • शूलम्—दक्षिणा दिक् (►14:00); परिहारः–तैलम्