2020-12-26

मार्गशीर्षः-09-12,मेषः-अपभरणी🌛🌌◢◣धनुः-मूला-09-11🌌🌞◢◣सहस्यः-10-06🪐🌞

  • Indian civil date: 1942-10-05, Islamic: 1442-05-11 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►28:18*; शुक्ल-त्रयोदशी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — अपभरणी►10:33; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — सिद्धः►15:20; साध्यः►
  • २|🌛-🌞|करणम् — बवः►15:09; बालवः►28:18*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:09🌞️-17:46🌇
  • 🌛चन्द्रोदयः—14:51; चन्द्रास्तमयः—03:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:56; साङ्गवः—09:21-10:45; मध्याह्नः—12:09-13:33; अपराह्णः—14:58-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:01-14:46; सायाह्णः-मु॰2—16:16-17:01; सायाह्णः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:53-01:26

  • राहुकालः—09:21-10:45; यमघण्टः—13:33-14:58; गुलिककालः—06:32-07:56

  • शूलम्—प्राची दिक् (►09:32); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, हरिवासरः

हरिवासरः

  • →08:32

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details