2020-12-27

मार्गशीर्षः-09-13,वृषभः-कृत्तिका🌛🌌◢◣धनुः-मूला-09-12🌌🌞◢◣सहस्यः-10-07🪐🌞

  • Indian civil date: 1942-10-06, Islamic: 1442-05-12 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►30:20*; शुक्ल-चतुर्दशी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — कृत्तिका►13:16; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — साध्यः►15:56; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►17:23; तैतिलः►30:20*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:10🌞️-17:47🌇
  • 🌛चन्द्रोदयः—15:36; चन्द्रास्तमयः—04:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:57; साङ्गवः—09:21-10:45; मध्याह्नः—12:10-13:34; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्णः-मु॰2—16:17-17:02; सायाह्णः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:53-01:26

  • राहुकालः—16:22-17:47; यमघण्टः—12:10-13:34; गुलिककालः—14:58-16:22

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्

उत्सवाः

  • प्रदोष-व्रतम्

प्रदोष-व्रतम्

Details