2020-12-28

मार्गशीर्षः-09-14,वृषभः-रोहिणी🌛🌌◢◣धनुः-मूला-09-13🌌🌞◢◣सहस्यः-10-08🪐🌞

  • Indian civil date: 1942-10-07, Islamic: 1442-05-13 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — रोहिणी►15:37; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मूला►23:20; पूर्वाषाढा►

  • 🌛+🌞योगः — शुभः►16:12; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►19:11; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:10🌞️-17:47🌇
  • 🌛चन्द्रोदयः—16:24; चन्द्रास्तमयः—05:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:57; साङ्गवः—09:21-10:46; मध्याह्नः—12:10-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:02-14:47; सायाह्णः-मु॰2—16:17-17:02; सायाह्णः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:54-01:27

  • राहुकालः—07:57-09:21; यमघण्टः—10:46-12:10; गुलिककालः—13:34-14:59

  • शूलम्—प्राची दिक् (►09:33); परिहारः–दधि

उत्सवाः

  • चिमाजी-देह-त्यागः #२८०, सोममृगशीर्ष-पुण्यकालः

चिमाजी-देह-त्यागः #२८०

Observed on day 28 of December (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1740 (gregorian era).
Chimaji Appa passed away at Pune on 17 Dec 1740, leaving a young Nanasaheb Peshwa to face the challenges of the extraordinary epoch that was to follow. Chimaji’s decisive victories in Malwa, Vasai and against the Siddi deserve to be remembered.

Details

सोममृगशीर्ष-पुण्यकालः

When Mrgashirsha nakshatra falls on a Monday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading somaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details