2020-12-29

मार्गशीर्षः-09-14,मिथुनम्-मृगशीर्षम्🌛🌌◢◣धनुः-पूर्वाषाढा-09-14🌌🌞◢◣सहस्यः-10-09🪐🌞

  • Indian civil date: 1942-10-08, Islamic: 1442-05-14 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►07:54; पौर्णमासी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►17:30; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शुक्लः►16:07; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►07:54; विष्टिः►20:30; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:11🌞️-17:48🌇
  • 🌛चन्द्रोदयः—17:15; चन्द्रास्तमयः—06:29(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:58; साङ्गवः—09:22-10:46; मध्याह्नः—12:11-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्णः-मु॰2—16:18-17:03; सायाह्णः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:54-01:27

  • राहुकालः—14:59-16:24; यमघण्टः—09:22-10:46; गुलिककालः—12:11-13:35

  • शूलम्—उदीची दिक् (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • अन्धकासुर-वधः, दत्तात्रेय-जयन्ती, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, भौमार्द्रा-पुण्यकालः, पार्वणव्रतम् पूर्णिमायाम्

अन्धकासुर-वधः

Observed on Mṛgaśīrṣam nakshatra of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details

भौमार्द्रा-पुण्यकालः

दत्तात्रेय-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Pradoṣaḥ/puurvaviddha).

आदौ ब्रह्मा मध्ये विष्णुरन्ते देवः सदाशिवः।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते॥

Details

पार्वणव्रतम् पूर्णिमायाम्

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details