2020-12-30

मार्गशीर्षः-09-15,मिथुनम्-आर्द्रा🌛🌌◢◣धनुः-पूर्वाषाढा-09-15🌌🌞◢◣सहस्यः-10-10🪐🌞

  • Indian civil date: 1942-10-09, Islamic: 1442-05-15 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►08:58; कृष्ण-प्रथमा►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — आर्द्रा►18:53; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — ब्रह्म►15:39; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►08:58; बालवः►21:18; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:11🌞️-17:48🌇
  • 🌛चन्द्रोदयः—18:08; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:22-10:47; मध्याह्नः—12:11-13:35; अपराह्णः—15:00-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:03-14:48; सायाह्णः-मु॰2—16:18-17:03; सायाह्णः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—12:11-13:35; यमघण्टः—07:58-09:22; गुलिककालः—10:47-12:11

  • शूलम्—उदीची दिक् (►12:34); परिहारः–क्षीरम्

उत्सवाः

  • चडैय नायऩार् (६१) गुरुपूजै, आरुद्रा-दरिचऩम्/नटराजर् महाभिषेकम्, अन्नपूर्णा-जयन्ती, त्रिपुर-भैरवी-जयन्ती, सर्प-बल्युत्सर्जनम्, मार्गशीर्ष-पूर्णिमा, पूर्णिमा-व्रतम्, काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७४९, पूर्र्णमासेष्टिः, स्थालीपाकः

आरुद्रा-दरिचऩम्/नटराजर् महाभिषेकम्

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Visit Chidambaram to have darshan of Nataraja, or pray to Nataraja

कृपासमुद्रम् सुमुखं त्रिनेत्रं सदाशिवं रुद्रमनन्तरूपम्।
जटाधरं पार्वतिवामभागं चिदम्बरेशं हृदि भावयामि॥

Details

अन्नपूर्णा-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

चडैय नायऩार् (६१) गुरुपूजै

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७४९

Observed on Kṛṣṇa-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3373 (kali era).
Then, the preceptor Śrī Cidghana, having governed or held the responsibilities of Ācārya Pīṭha for thirtyseven years, placed his disciple Śrī Vidyāghana, who was known as Śrī Nāyana in Pūrvāśrama before initiation, in the Maṭha; adhering to ascetic principles, wandering like a child, He vanished in the divine form of Ăśvara. Śrī Sacchidānanda, named Śeṣa (before initiation), son of Śrīdhrapaṇḍita, born on the banks of river Garuḍa, disciple of Preceptor Chandraśekahara having enjoyed the bliss through spiritual practices for sixty-nine years, and at the end of life entered into the Śivaliṅga—Kāyādhirohaneśvara. The great preceptor, the transcendental, immaculate attained the supreme state devoid of pains, beyond everything, imperishable and infinite on the first day of the dark fortnight in the month of Mārgaśīrṣa in the year Khara.

सप्तत्रिंशद् असौ समाः समनुभूयाचार्यपीठीधुरां
श्रीविद्याघनम् आन्ध्रवर्णिनम् अधाच्छ्रीनायनाख्यं मठे।
भ्राम्यन् बालवद् अन्तरे पुरवरस्याऽऽधूतवृत्तिः स्थिरः
श्रीसच्चिद्घनदेशिकः समभजत् स्वान्तर्धिम् अन्वीश्वरम्॥२५॥
सूनुः श्रीधरपण्डितस्य गरुडस्रोतस्विनीतीरभूः
शेषाख्यो गुरुचन्द्रशेखरमुनेः शिष्यश्च सच्चिद्घनः।
वर्षान् सप्ततिम् एकवर्जम् अनुभूयाध्यात्मबुद्ध्या सुखं
देहान्ते शिवलिङ्गमध्यम् अविशत् कायाधिरोहेशितुः॥२६॥
खरेऽखरप्रकृतिरघासहः सहे परोरजाः परम् अपरे च पक्षके।
अधाद् अधिप्रतिपद् अनापदास्पदं परात्परं पदम् अशरीरम् अव्ययम्॥२७॥
—पुण्यश्लोकमञ्जरी

Details

मार्गशीर्ष-पूर्णिमा

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Do dānam of salt, sundararūpatvasiddhyartham!

Details

पूर्र्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

सर्प-बल्युत्सर्जनम्

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Offer final bali to serpents on to this day, in the night after sthālīpāka.

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

त्रिपुर-भैरवी-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Tripura Bhairavi is 5th of the Dasha Maha Vidyas.

Details