2020-12-31

मार्गशीर्षः-09-16,मिथुनम्-पुनर्वसुः🌛🌌◢◣धनुः-पूर्वाषाढा-09-16🌌🌞◢◣सहस्यः-10-11🪐🌞

  • Indian civil date: 1942-10-10, Islamic: 1442-05-16 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►09:30; कृष्ण-द्वितीया►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►19:46; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — इन्द्रः►14:47; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►09:30; तैतिलः►21:35; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:12🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—07:20; चन्द्रोदयः—19:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:23-10:47; मध्याह्नः—12:12-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्णः-मु॰2—16:19-17:04; सायाह्णः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—13:36-15:00; यमघण्टः—06:34-07:58; गुलिककालः—09:23-10:47

  • शूलम्—दक्षिणा दिक् (►14:04); परिहारः–तैलम्

उत्सवाः

  • रमण-महर्षि-जयन्ती #१४२, वैधृति-श्राद्धम्

रमण-महर्षि-जयन्ती #१४२

Observed on Punarvasuḥ nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha). The event has been commemorated since it occurred in 4980 (kali era).

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details