2021-01-05

मार्गशीर्षः-09-22,कन्या-उत्तरफल्गुनी🌛🌌◢◣धनुः-पूर्वाषाढा-09-21🌌🌞◢◣सहस्यः-10-16🪐🌞मङ्गलः

  • Indian civil date: 1942-10-15, Islamic: 1442-05-21 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►28:04*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►18:18; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शोभनः►26:56*; अतिगण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►16:57; बवः►28:04*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.43° → -10.05°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-18.81° → -18.02°), शुक्रः (19.42° → 19.19°), शनैश्चरः (-17.19° → -16.28°), मङ्गलः (-104.24° → -103.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:14🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—11:08; चन्द्रोदयः—23:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:25-10:49; मध्याह्नः—12:14-13:38; अपराह्णः—15:03-16:27; सायाह्नः—17:52-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:58-01:30

  • राहुकालः—15:03-16:27; यमघण्टः—09:25-10:49; गुलिककालः—12:14-13:38

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • इयऱ्पगै नायऩार् (२) गुरुपूजै, मार्गशीर्ष-अष्टका-पूर्वेद्युः

इयऱ्पगै नायऩार् (२) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

मार्गशीर्ष-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details