2021-01-07

मार्गशीर्षः-09-24,तुला-चित्रा🌛🌌◢◣धनुः-पूर्वाषाढा-09-23🌌🌞◢◣सहस्यः-10-18🪐🌞गुरुः

  • Indian civil date: 1942-10-17, Islamic: 1442-05-23 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►23:58; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — चित्रा►15:44; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — सुकर्म►21:11; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:03; गरः►23:58; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.67° → -11.30°), शनैश्चरः (-15.38° → -14.48°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-17.23° → -16.44°), मङ्गलः (-103.11° → -102.55°), शुक्रः (18.96° → 18.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:15🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—12:37; चन्द्रोदयः—01:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:26-10:50; मध्याह्नः—12:15-13:39; अपराह्णः—15:04-16:28; सायाह्नः—17:53-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—13:39-15:04; यमघण्टः—06:37-08:01; गुलिककालः—09:26-10:50

  • शूलम्—दक्षिणा दिक् (►14:07); परिहारः–तैलम्

उत्सवाः

  • मार्गशीर्ष-अन्वष्टका-श्राद्धम्, शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६२, श्री-शेषाद्रि-स्वामि-आराधना #९२

मार्गशीर्ष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details

शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६२

Event occured on 1659-01-07 (gregorian). Julian date was converted to Gregorian in this reckoning. Shivaji defeated Rustam-i Zaman in an epic battle fought near Kolhapur.

Details

श्री-शेषाद्रि-स्वामि-आराधना #९२

Observed on Kṛṣṇa-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5030 (Kali era).

करुणासागरं शान्तम् अरुणाचलवासिनम्।
श्रीशेषाद्रिगुरुं वन्दे ब्रह्मीभूतं तपोनिधिम्॥

Details