2021-01-17

पौषः-10-04,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣मकरः-उत्तराषाढा-10-04🌌🌞◢◣सहस्यः-10-28🪐🌞भानुः

  • Indian civil date: 1942-10-27, Islamic: 1442-06-03 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►08:08; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — वरीयान्►18:29; परिघः►
  • २|🌛-🌞|करणम् — विष्टिः►08:08; बवः►20:36; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-6.36° → -5.46°), गुरुः (-9.38° → -8.60°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.53° → -17.00°), मङ्गलः (-97.69° → -97.17°), शुक्रः (16.61° → 16.38°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:19🌞️-17:59🌇
  • 🌛चन्द्रोदयः—09:35; चन्द्रास्तमयः—21:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:29-10:54; मध्याह्नः—12:19-13:44; अपराह्णः—15:09-16:34; सायाह्नः—17:59-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:03-01:35

  • राहुकालः—16:34-17:59; यमघण्टः—12:19-13:44; गुलिककालः—15:09-16:34

  • शूलम्—प्रतीची दिक् (►11:11); परिहारः–गुडम्