2021-01-18

पौषः-10-05,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣मकरः-उत्तराषाढा-10-05🌌🌞◢◣सहस्यः-10-29🪐🌞सोमः

  • Indian civil date: 1942-10-28, Islamic: 1442-06-04 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►09:14; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►07:41; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — परिघः►18:22; शिवः►
  • २|🌛-🌞|करणम् — बालवः►09:14; कौलवः►22:02; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-5.46° → -4.56°), गुरुः (-8.60° → -7.81°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (16.38° → 16.14°), बुधः (-17.00° → -17.42°), मङ्गलः (-97.17° → -96.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:19🌞️-17:59🌇
  • 🌛चन्द्रोदयः—10:13; चन्द्रास्तमयः—22:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:29-10:54; मध्याह्नः—12:19-13:44; अपराह्णः—15:09-16:34; सायाह्नः—17:59-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:40-10:26; पूर्वाह्णः-मु॰2—11:56-12:42; अपराह्णः-मु॰2—14:12-14:58; सायाह्नः-मु॰2—16:28-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:03-01:35

  • राहुकालः—08:04-09:29; यमघण्टः—10:54-12:19; गुलिककालः—13:44-15:09

  • शूलम्—प्राची दिक् (►09:40); परिहारः–दधि

उत्सवाः

  • षष्ठी-व्रतम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details