2021-01-22

पौषः-10-09,मेषः-अपभरणी🌛🌌◢◣मकरः-उत्तराषाढा-10-09🌌🌞◢◣तपः-11-03🪐🌞शुक्रः

  • Indian civil date: 1942-11-02, Islamic: 1442-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:29; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►18:38; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — शुभः►21:14; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवः►18:29; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (-5.47° → -4.69°), शनैश्चरः (-1.87° → -0.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (15.43° → 15.20°), बुधः (-18.35° → -18.51°), मङ्गलः (-95.12° → -94.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:20🌞️-18:01🌇
  • 🌛चन्द्रोदयः—12:46; चन्द्रास्तमयः—01:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:55; मध्याह्नः—12:20-13:45; अपराह्णः—15:11-16:36; सायाह्नः—18:01-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:57-12:43; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:30-17:16; सायाह्नः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:04-01:36

  • राहुकालः—10:55-12:20; यमघण्टः—15:11-16:36; गुलिककालः—08:04-09:30

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्

उत्सवाः

  • तै-वॆळ्ळिक्किऴमै

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḻakku, lighting ghee lamps in flour.

Details