2021-01-27

पौषः-10-14,मिथुनम्-पुनर्वसुः🌛🌌◢◣मकरः-श्रवणः-10-14🌌🌞◢◣तपः-11-08🪐🌞बुधः

  • Indian civil date: 1942-11-07, Islamic: 1442-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►25:17*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►27:47*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — विष्कम्भः►20:52; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►13:19; वणिजः►25:17*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (2.62° → 3.52°), गुरुः (-1.57° → -0.79°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (14.25° → 14.01°), मङ्गलः (-92.62° → -92.13°), बुधः (-18.02° → -17.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:21🌞️-18:04🌇
  • 🌛चन्द्रोदयः—16:52; चन्द्रास्तमयः—06:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:21-13:47; अपराह्णः—15:12-16:38; सायाह्नः—18:04-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—11:58-12:44; अपराह्णः-मु॰2—14:15-15:01; सायाह्नः-मु॰2—16:32-17:18; सायाह्नः-मु॰3—17:18-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:06-01:37

  • राहुकालः—12:21-13:47; यमघण्टः—08:04-09:30; गुलिककालः—10:56-12:21

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्

उत्सवाः

  • कपाली तॆप्पोत्सवम्, काञ्ची ८ जगद्गुरु श्री-कैवल्यानन्दयोगेन्द्र सरस्वती आराधना #१९९२, मकर-पुष्योत्सवः

काञ्ची ८ जगद्गुरु श्री-कैवल्यानन्दयोगेन्द्र सरस्वती आराधना #१९९२

Observed on Śukla-Caturdaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3130 (Kali era).
Son of Śivayya of Śrīśaila, known as Manganna, held that position by his directions and became well-known as Kaivalya Yogi, ascended to the status of a Rājayogi and remaining (in that position) for eighty three years accomplished realisation in the evening of Makarasaṅkrānti of the year Sarvadhāri.

श्रीशैलीयशिवय्यसूनुरदधात् तस्याज्ञया तत् पदं मङ्गण्णार्य इति श्रुतः परमहो कैवल्ययोगिप्रथः।
आरूढः शिवराजयोगपदवीं तिष्ठंस्त्र्यशीतिं समाः सिद्धोऽभूत् स च सर्वधारिमकरक्रान्तौ च सायाहनि॥१६॥
—पुण्यश्लोकमञ्जरी

Details

कपाली तॆप्पोत्सवम्

Details

मकर-पुष्योत्सवः

Observed on Puṣyaḥ nakshatra of Makaraḥ (sidereal solar) month (Rātrimānam/puurvaviddha). सूर्ये मकरराशौ सति, खे विपरीतदिशि चन्द्रमसि पुष्यनक्षत्रे सत्य् उत्सवोयम् आचर्यते। एतादृशे दिने पार्वती कार्त्तिकेयाय शक्त्यायुधं ददौ शूरपद्मादिनिग्रहाय।

Details