2021-01-28

पौषः-10-15,कर्कटः-पुष्यः🌛🌌◢◣मकरः-श्रवणः-10-15🌌🌞◢◣तपः-11-09🪐🌞गुरुः

  • Indian civil date: 1942-11-08, Islamic: 1442-06-14 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►24:46*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — पुष्यः►27:48*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — प्रीतिः►19:21; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►13:06; बवः►24:46*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-0.79° → -0.02°), शनैश्चरः (3.52° → 4.42°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-92.13° → -91.64°), शुक्रः (14.01° → 13.78°), बुधः (-17.55° → -16.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:21🌞️-18:04🌇
  • 🌛चन्द्रोदयः—17:48; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:21-13:47; अपराह्णः—15:13-16:38; सायाह्नः—18:04-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:06-01:37

  • राहुकालः—13:47-15:13; यमघण्टः—06:39-08:04; गुलिककालः—09:30-10:56

  • शूलम्—दक्षिणा दिक् (►14:16); परिहारः–तैलम्

उत्सवाः

  • कपाली तॆप्पोत्सवम्, गुरुपुष्य-पुण्यकालः, तैत्तिरीय-उत्सर्गः पौर्णमास्याम्, देवी-पर्व-१०, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, बदरी ज्योतिर्मठ-प्रतिष्ठापन-जयन्ती #२५०६, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, शाकम्भरी-जयन्ती, शृङ्गेरी शारदामठ-प्रतिष्ठापन-जयन्ती #२५०४

बदरी ज्योतिर्मठ-प्रतिष्ठापन-जयन्ती #२५०६

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2616 (Kali era).
Adi Shankara founded Jyotir Mutt, Badarinath in Rakshasa year Totakacharya as first

Details

देवी-पर्व-१०

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

गुरुपुष्य-पुण्यकालः

When Pushya nakshatra falls on a Thursday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

कपाली तॆप्पोत्सवम्

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

तैत्तिरीय-उत्सर्गः पौर्णमास्याम्

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

शाकम्भरी-जयन्ती

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शृङ्गेरी शारदामठ-प्रतिष्ठापन-जयन्ती #२५०४

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2618 (Kali era).
Adi Shankara founded Sharada Mutt, Shringeri in Pingala year Sureshwaracharya as first

Details