2021-01-31

पौषः-10-18,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मकरः-श्रवणः-10-18🌌🌞◢◣तपः-11-12🪐🌞भानुः

  • Indian civil date: 1942-11-11, Islamic: 1442-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►20:25; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►25:16*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — शोभनः►12:29; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजः►09:20; विष्टिः►20:25; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (6.21° → 7.11°), गुरुः (1.54° → 2.32°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (13.30° → 13.06°), मङ्गलः (-90.67° → -90.19°), बुधः (-15.11° → -13.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:22🌞️-18:05🌇
  • 🌛चन्द्रास्तमयः—08:23; चन्द्रोदयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:22-13:48; अपराह्णः—15:14-16:39; सायाह्नः—18:05-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:16-15:02; सायाह्नः-मु॰2—16:34-17:20; सायाह्नः-मु॰3—17:20-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:07-01:37

  • राहुकालः—16:39-18:05; यमघण्टः—12:22-13:48; गुलिककालः—15:14-16:39

  • शूलम्—प्रतीची दिक् (►11:13); परिहारः–गुडम्

उत्सवाः

  • लम्बोदर-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

लम्बोदर-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as lambodara-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details