2021-02-12

माघः-11-01,कुम्भः-श्रविष्ठा🌛🌌◢◣मकरः-श्रविष्ठा-10-30🌌🌞◢◣तपः-11-24🪐🌞शुक्रः

  • Indian civil date: 1942-11-23, Islamic: 1442-06-29 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►24:29*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►14:21; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — परिघः►26:16*; शिवः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►12:28; बवः►24:29*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.53° → 9.57°), गुरुः (10.86° → 11.63°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (10.43° → 10.19°), मङ्गलः (-85.04° → -84.58°), शनैश्चरः (16.96° → 17.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:23🌞️-18:10🌇
  • 🌛चन्द्रोदयः—06:47; चन्द्रास्तमयः—18:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:02; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:49; अपराह्णः—15:16-16:43; सायाह्नः—18:10-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:22; प्रातः-मु॰2—07:22-08:08; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:37-17:24; सायाह्नः-मु॰3—17:24-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:46; मध्यरात्रिः—23:08-01:37

  • राहुकालः—10:56-12:23; यमघण्टः—15:16-16:43; गुलिककालः—08:02-09:29

  • शूलम्—प्रतीची दिक् (►11:13); परिहारः–गुडम्

उत्सवाः

  • कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, तै-वॆळ्ळिक्किऴमै, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, श्यामळानवरात्र-आरम्भः, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 14:29→03:17

Kumbha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Perform danam of hay, grass, food and pure water to cows.

कुम्भप्रवेशे दानं तु गवं अम्बु तृणस्य च।
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḻakku, lighting ghee lamps in flour.

Details

श्यामळानवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Shyamala Devi specially blesses musicians; honour musicians in this period.

Details

  • References
    • Vaidikasri Feb 2016
  • Edit config file
  • Tags: Navaratri SpecialPeriodStart