2021-02-13

माघः-11-02,कुम्भः-शतभिषक्🌛🌌◢◣कुम्भः-श्रविष्ठा-11-01🌌🌞◢◣तपः-11-25🪐🌞शनिः

  • Indian civil date: 1942-11-24, Islamic: 1442-07-01 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►24:56*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — शतभिषक्►15:09; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — शिवः►25:28*; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►12:39; कौलवः►24:56*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.57° → 11.50°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-84.58° → -84.13°), गुरुः (11.63° → 12.41°), शनैश्चरः (17.86° → 18.75°), शुक्रः (10.19° → 9.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:23🌞️-18:10🌇
  • 🌛चन्द्रोदयः—07:29; चन्द्रास्तमयः—19:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:02; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:50; अपराह्णः—15:16-16:43; सायाह्नः—18:10-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:22; प्रातः-मु॰2—07:22-08:08; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:37-17:24; सायाह्नः-मु॰3—17:24-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:46; मध्यरात्रिः—23:08-01:37

  • राहुकालः—09:29-10:56; यमघण्टः—13:50-15:16; गुलिककालः—06:35-08:02

  • शूलम्—प्राची दिक् (►09:41); परिहारः–दधि

उत्सवाः

  • चन्द्र-दर्शनम्

चन्द्र-दर्शनम्

  • 18:10→19:00

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details