2021-02-15

माघः-11-04,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-03🌌🌞◢◣तपः-11-27🪐🌞सोमः

  • Indian civil date: 1942-11-26, Islamic: 1442-07-03 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►27:37*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►18:27; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — साध्यः►25:15*; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►14:44; विष्टिः►27:37*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.33° → 15.02°), मङ्गलः (-83.68° → -83.23°), शुक्रः (9.71° → 9.46°), शनैश्चरः (19.65° → 20.54°), गुरुः (13.18° → 13.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:23🌞️-18:11🌇
  • 🌛चन्द्रोदयः—08:46; चन्द्रास्तमयः—21:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:02; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:11-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:21; प्रातः-मु॰2—07:21-08:07; साङ्गवः-मु॰2—09:40-10:27; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्नः-मु॰2—16:38-17:24; सायाह्नः-मु॰3—17:24-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:45; मध्यरात्रिः—23:08-01:37

  • राहुकालः—08:02-09:29; यमघण्टः—10:56-12:23; गुलिककालः—13:50-15:17

  • शूलम्—प्राची दिक् (►09:40); परिहारः–दधि

उत्सवाः

  • मार्कण्डेय-जयन्ती, वरकुन्द-चतुर्थी, शिवराजो बरसूरं लुण्ठति #३५६

मार्कण्डेय-जयन्ती

Observed on Śukla-Caturthī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शिवराजो बरसूरं लुण्ठति #३५६

Event occured on 1665-02-15 (gregorian). Julian date was converted to Gregorian in this reckoning. (Date from shivapur chronology). shivAjI set out from mAlvan with a fleet of 85 frigates and 3 great ships. He plundered barsUr of the ikkeri kingdom (which was in a phase of degeneracy and susceptibility to the Portuguese after the passing of great shivappa). Then he turned to gokArNa-tIrtha for a sacred bath. Then he resumed on the plundering expedition to kArvAr.

Details

वरकुन्द-चतुर्थी

Observed on Śukla-Caturthī tithi of Māghaḥ (lunar) month (Pradoṣaḥ/puurvaviddha).

माघशुक्लचतुर्थ्यां तु कुन्दपुष्पैः सदाशिवम्।
सम्पूज्य यो हि नक्ताऽऽशी सम्प्राप्नोति श्रियं नरः॥

Details