2021-02-19

माघः-11-07,मेषः-कृत्तिका🌛🌌◢◣कुम्भः-श्रविष्ठा-11-07🌌🌞◢◣तपस्यः-12-02🪐🌞शुक्रः

  • Indian civil date: 1942-11-30, Islamic: 1442-07-07 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►10:58; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►29:55*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►11:18; शतभिषक्►

  • 🌛+🌞योगः — इन्द्रः►28:28*; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►10:58; विष्टिः►24:17*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.74° → 8.50°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (16.29° → 17.06°), शनैश्चरः (23.23° → 24.13°), मङ्गलः (-81.89° → -81.45°), बुधः (19.34° → 20.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:22🌞️-18:12🌇
  • 🌛चन्द्रोदयः—11:23; चन्द्रास्तमयः—00:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:00; साङ्गवः—09:28-10:55; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:12-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:19; प्रातः-मु॰2—07:19-08:06; साङ्गवः-मु॰2—09:39-10:26; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्नः-मु॰2—16:39-17:25; सायाह्नः-मु॰3—17:25-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:43; मध्यरात्रिः—23:08-01:36

  • राहुकालः—10:55-12:22; यमघण्टः—15:17-16:44; गुलिककालः—08:00-09:28

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्

उत्सवाः

  • अचला-सप्तमी-व्रतम्, आङ्ग्लेया भारतत्यागम् अघोषयन् #७५, कृत्तिका-व्रतम्, गोल्वाल्कर-माधवो जातः #११५, चिप्लून्-राममन्दिर-भङ्गः #२९४, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 4म् नाळ्, द्वारका-मठ-प्रतिष्ठापन-जयन्ती #२५११, नर्मदा-जयन्ती, भीष्माष्टमी, रथ-सप्तमी

आङ्ग्लेया भारतत्यागम् अघोषयन् #७५

Event occured on 1946-02-19 (gregorian). British announced they will leave India

Details

अचला-सप्तमी-व्रतम्

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Upadesha of this vrata was done by Maharshi Vasishtha to Indumati, a veshya stri.

Details

भीष्माष्टमी

Observed on Śukla-Aṣṭamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Bhishma obtained mukti on this day; offer tarpana to Bhishma (even those with parents). Brings health, long life and harmony in family.

Details

  • References
    • Vaidikasri Feb 2016
  • Edit config file
  • Tags: SpecialPuja CommonFestivals CommonFestivals

चिप्लून्-राममन्दिर-भङ्गः #२९४

Event occured on 1727-02-19 (gregorian). Julian date was converted to Gregorian in this reckoning. Svami Brahmendra had built a large temple of the bhArgava on hill near Chiplun, which was lavishly endowed by the Hindus of the Maharatta country. In 1727, the Siddi admiral, Siddi Sat, launched a naval raid on the adjacent territory of Govalkot and Anjanvel, annexed them and fortified them for an offensive on the Hindus. The African imitator of his Arab role-models was seized with an itch to become a Ghazi and be recognized as a pre-eminent Moslem. So on Shivaratri day, Feb 8th 1727, he launched a Jihad to attack the Rama temple on the Chiplun hill. Having desecrated the idols he rounded up several hundred brAhmaNas and tortured them and killed many of them. This attack enraged the Hindus who called upon Shahu to take the strongest action.

Details

द्वारका-मठ-प्रतिष्ठापन-जयन्ती #२५११

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2611 (Kali era).
Adi Shankara founded Dwaraka Mutt in Sadharana year with HastamalakaAcharya as first

Details

गोल्वाल्कर-माधवो जातः #११५

Event occured on 1906-02-19 (gregorian). Madhav Sadashiv Golwalkar, 2nd RSS head, born.

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

नर्मदा-जयन्ती

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनुशौनकासुरारिसेवितं सदा।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥
यावन्त्यो दृषदः सन्ति तव रोधसि नर्मदे।
तावन्त्यो लिङ्गरूपिण्यो भविष्यन्ति वरान्मम॥
दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः।
सद्यः पापहरा गङ्गा सप्ताहेन कलिन्दजा।
त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः॥
—स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९२

Details

रथ-सप्तमी

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 4म् नाळ्

Details