2021-02-21

माघः-11-09,वृषभः-रोहिणी🌛🌌◢◣कुम्भः-शतभिषक्-11-09🌌🌞◢◣तपस्यः-12-04🪐🌞भानुः

  • Indian civil date: 1942-12-02, Islamic: 1442-07-09 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►15:42; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►08:41; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — विष्कम्भः►29:31*; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►15:42; तैतिलः►28:35*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.25° → 8.01°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.59° → 22.54°), मङ्गलः (-81.01° → -80.57°), गुरुः (17.84° → 18.61°), शनैश्चरः (25.02° → 25.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:22🌞️-18:12🌇
  • 🌛चन्द्रोदयः—12:55; चन्द्रास्तमयः—02:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:59; साङ्गवः—09:27-10:55; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:45; सायाह्नः—18:12-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:19; प्रातः-मु॰2—07:19-08:05; साङ्गवः-मु॰2—09:39-10:25; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:19-15:05; सायाह्नः-मु॰2—16:39-17:26; सायाह्नः-मु॰3—17:26-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:43; मध्यरात्रिः—23:08-01:36

  • राहुकालः—16:45-18:12; यमघण्टः—12:22-13:50; गुलिककालः—15:17-16:45

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्

उत्सवाः

  • गुजरात-ग्राम-युद्धम् #१७२, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि, मध्व-नवमी, श्यामळानवरात्र-समापनम्

गुजरात-ग्राम-युद्धम् #१७२

Event occured on 1849-02-21 (gregorian). East India Company British troops under Hugh Gough, aided mostly by superior artillery, smashed rAjA sher-singh’s army at Gujrat village near Chenab.

Sher Singh was unable to find sufficient food for his army - his retreat east towards friendly sikh villages was blocked by a swollen Chenab with a few fords defended by irregular Muslim cavalry under British officers. Sher Singh withdrew to Gujrat, where his army hastily prepared a defensive position - alas, the terrain was not as advantageous as in Chillianwala. 96 Field Guns + 67 Siege Guns of the British overwhelmed Sher Singh’s 60 guns in a 3 hour battle. The artillery then assisted the British infantry advance. Finally, the cavalry took up a ruthless pursuit, which turned the Sikh retreat into a rout over 12 miles (19 km).

Aftermath: The remnants of Sher Singh’s forces retreated across the Jhelum River and into progressively rougher country with Muslim villagers for eleven days, but Sher Singh was finally forced to agree to British terms for surrender.

Details

मध्व-नवमी

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Brahmaikyam of Madhvacharya

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि

Details

श्यामळानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details