2021-02-28

माघः-11-16,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कुम्भः-शतभिषक्-11-16🌌🌞◢◣तपस्यः-12-11🪐🌞भानुः

  • Indian civil date: 1942-12-09, Islamic: 1442-07-16 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►11:19; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►09:34; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — धृतिः►16:18; शूलः►
  • २|🌛-🌞|करणम् — कौलवः►11:19; तैतिलः►21:59; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.54° → 6.30°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (23.26° → 24.04°), शनैश्चरः (31.29° → 32.19°), बुधः (26.20° → 26.53°), मङ्गलः (-77.97° → -77.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:21🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—07:01; चन्द्रोदयः—19:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:57; साङ्गवः—09:25-10:53; मध्याह्नः—12:21-13:49; अपराह्णः—15:17-16:45; सायाह्नः—18:14-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:15; प्रातः-मु॰2—07:15-08:02; साङ्गवः-मु॰2—09:36-10:23; पूर्वाह्णः-मु॰2—11:58-12:45; अपराह्णः-मु॰2—14:19-15:06; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:39; मध्यरात्रिः—23:07-01:34

  • राहुकालः—16:45-18:14; यमघण्टः—12:21-13:49; गुलिककालः—15:17-16:45

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, वेङ्कट-रामार्यस्याविश्कारः #९३, स्थालीपाकः

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

वेङ्कट-रामार्यस्याविश्कारः #९३

Event occured on 1928-02-28 (gregorian). CV Raman discovered the Raman Effect on this day in 1928

Details