2021-03-01

माघः-11-17,कन्या-उत्तरफल्गुनी🌛🌌◢◣कुम्भः-शतभिषक्-11-17🌌🌞◢◣तपस्यः-12-12🪐🌞सोमः

  • Indian civil date: 1942-12-10, Islamic: 1442-07-17 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►08:36; कृष्ण-तृतीया►29:46*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►07:35; हस्तः►29:30*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — शूलः►12:52; गण्डः►
  • २|🌛-🌞|करणम् — गरः►08:36; वणिजः►19:11; विष्टिः►29:46*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.30° → 6.05°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (32.19° → 33.08°), मङ्गलः (-77.55° → -77.12°), बुधः (26.53° → 26.79°), गुरुः (24.04° → 24.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:21🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—07:46; चन्द्रोदयः—20:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:56; साङ्गवः—09:24-10:53; मध्याह्नः—12:21-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:15; प्रातः-मु॰2—07:15-08:02; साङ्गवः-मु॰2—09:36-10:23; पूर्वाह्णः-मु॰2—11:57-12:44; अपराह्णः-मु॰2—14:18-15:06; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:39; मध्यरात्रिः—23:07-01:34

  • राहुकालः—07:56-09:24; यमघण्टः—10:53-12:21; गुलिककालः—13:49-15:17

  • शूलम्—प्राची दिक् (►09:36); परिहारः–दधि

उत्सवाः

  • ऎऱिपत्त नायऩार् (७) गुरुपूजै, शिवराजो जातः #३९१

ऎऱिपत्त नायऩार् (७) गुरुपूजै

Observed on Hastaḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

शिवराजो जातः #३९१

Event occured on 1630-03-01 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day was born the great rAjan shivAjI (It was phAlguna k3), about whom bhUShaNa wrote “चारौ वर्ण धर्म छोडि
कलमा नेवाज पढि
सिवाजी न होतो तौ
सुनति होत सबकी” 🙏🙏

Details