2021-03-02

माघः-11-19,कन्या-चित्रा🌛🌌◢◣कुम्भः-शतभिषक्-11-18🌌🌞◢◣तपस्यः-12-13🪐🌞मङ्गलः

  • Indian civil date: 1942-12-11, Islamic: 1442-07-18 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►26:59*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — चित्रा►27:27*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — गण्डः►09:22; वृद्धिः►29:55*; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►16:22; बालवः►26:59*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.05° → 5.80°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (24.81° → 25.59°), मङ्गलः (-77.12° → -76.70°), शनैश्चरः (33.08° → 33.98°), बुधः (26.79° → 26.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:21🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—08:32; चन्द्रोदयः—21:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:56; साङ्गवः—09:24-10:52; मध्याह्नः—12:21-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:36-10:23; पूर्वाह्णः-मु॰2—11:57-12:44; अपराह्णः-मु॰2—14:18-15:06; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:07-01:34

  • राहुकालः—15:17-16:46; यमघण्टः—09:24-10:52; गुलिककालः—12:21-13:49

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारक-चतुर्थी, अङ्गारकी द्विजप्रिय-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, माचि-चॆव्वाय्

अङ्गारकी द्विजप्रिय-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as dvijapriya-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

Details

When caturthI occurs on a Tuesday, it is known as aGgArakI and is even more sacred.

अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details