2021-03-03

माघः-11-20,तुला-स्वाती🌛🌌◢◣कुम्भः-शतभिषक्-11-19🌌🌞◢◣तपस्यः-12-14🪐🌞बुधः

  • Indian civil date: 1942-12-12, Islamic: 1442-07-19 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►24:22*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►25:34*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — ध्रुवः►26:37*; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►13:39; तैतिलः►24:22*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.80° → 5.56°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.99° → 27.13°), मङ्गलः (-76.70° → -76.27°), गुरुः (25.59° → 26.37°), शनैश्चरः (33.98° → 34.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:20🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—09:20; चन्द्रोदयः—22:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:55; साङ्गवः—09:24-10:52; मध्याह्नः—12:20-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:14; प्रातः-मु॰2—07:14-08:01; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—11:57-12:44; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:38; मध्यरात्रिः—23:07-01:33

  • राहुकालः—12:20-13:49; यमघण्टः—07:55-09:24; गुलिककालः—10:52-12:20

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्