2021-03-04

माघः-11-21,तुला-विशाखा🌛🌌◢◣कुम्भः-शतभिषक्-11-20🌌🌞◢◣तपस्यः-12-15🪐🌞गुरुः

  • Indian civil date: 1942-12-13, Islamic: 1442-07-20 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►21:59; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►23:56; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►17:42; पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — व्याघातः►23:31; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►11:08; वणिजः►21:59; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.56° → 5.31°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (26.37° → 27.14°), बुधः (27.13° → 27.22°), शनैश्चरः (34.88° → 35.77°), मङ्गलः (-76.27° → -75.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:20🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—10:10; चन्द्रोदयः—23:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:55; साङ्गवः—09:23-10:52; मध्याह्नः—12:20-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:35-10:22; पूर्वाह्णः-मु॰2—11:57-12:44; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:07-01:33

  • राहुकालः—13:49-15:17; यमघण्टः—06:26-07:55; गुलिककालः—09:23-10:52

  • शूलम्—दक्षिणा दिक् (►14:18); परिहारः–तैलम्

उत्सवाः

  • यशोदा-जयन्ती

यशोदा-जयन्ती

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details